namo amitābhāya tathāgatāya | tad-yathā oṁ amṛtod bhave | amṛta siddhaṁ bhave | amṛta vikrānte | amṛta vikrānta-gāmini | gagana kīrti-kare svāhā ||