namo ratna trayāya | nama ārya-amitābhāya tathāgatāya-arhate samyak-saṁbuddhāya | tad-yathā oṁ amṛte amṛtod bhave | amṛta saṁbhave | amṛta garbhe | amṛta siddhe | amṛta teje | amṛta vikrānte | amṛta vikrānta-gāmini | amṛta gagana kīrti-kare | amṛta dundubhi svare | sarvārtha sādhane | sarva karma kleśa kṣayaṁkare svāhā ||
oṁ amṛta teje hara hūṁ ||