namo ratna-trayāya | nama ārya-avalokiteśvarāya bodhisattvāya mahā-sattvāya mahā-kāruṇikāya | oṁ sarva-bhaya-śodhanāya tasya namaskṛtvā | idam_ārya-avalokiteśvara tava namo nīlakaṇṭha | hṛdayaṁ vartayiṣyāmi sarvārtha-sādhanaṁ śubham_ajeyaṁ sarva-bhūtānāṁ bhava-mārga-viśodhakaṁ | tad-yathā oṁ āloka-adhipati loka-atikrānta | ehi mahā-bodhisattva sarpa sarpa smara smara hṛdayaṁ | kuru kuru karma | dhuru dhuru vijayate mahā-vijayate | dhara dhara dhāraṇī-rāja | cala cala mama vimala-amūrtte | ehi ehi cīrṇa cīrṇa ārṣaṁ pracali | vaśaṁ vaśaṁ pranāśaya | huru huru smara | huru huru sara sara siri siri suru suru | bodhiya bodhiya bodhaya bodhaya | maitreya nīlakaṇṭha [dehi me] darśanaṁ | praharāyamānāya svāhā | siddhāya svāhā | mahā-siddhāya svāhā | siddha-yogi-īśvarāya svāhā | nīlakaṇṭhāya svāhā | varāha-mukhāya svāhā | nara-siṁha-mukhāya svāhā | gadā-hastāya svāhā | cakra-hastāya svāhā | padma-hastāya svāhā | nīlakaṇṭha-pāndarāya svāhā | mahātala-śankarāya svāhā | namo ratna-trayāya | nama ārya-avalokiteśvarāya bodhisattvāya svāhā | (oṁ siddhyantu mantra-padāni svāhā)* ||
oṁ vajra dharma hrīḥ ||
————————————
*This concluding phrase appears in another version of this mantra.